chu tshod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chu tshod
pā. = chu srang drug cu ghaṭī, ṣaṣṭiḥ pāṇipalāḥ — śvāsaṣaṭkena tanujādīnāṃ…ekaṃ pāṇipalam, ṣaṣṭibhiḥ pāṇipalaiḥ ghaṭī, ghaṭībhiḥ ṣaṣṭibhiḥ dinam vi.pra.172ka/1.24; ghaṭikā — chu srang drug cus chu tshod gcig tu 'gyur ṣaṣṭibhiḥ pāṇīpalairekaghaṭikā bhavati vi.pra.265kha/2.77; nāḍī — chu tshod drug cu ni nyin zhag ste nyin mtshan du 'gyur ro ṣaṣṭināḍyo dinamahorātraṃ syāt vi.pra.265kha/2.77; he.ta.3ka/6; nāḍikā vi.pra.179kha/.

{{#arraymap:chu tshod

|; |@@@ | | }}