chud gson pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chud gson pa
* kri. vipratipādayati — ye ca vaiyāvṛtyakarāḥ… sāṃghikaṃ staupikañca prabhūtaṃ dravyaṃ vipratipādayantyanayena bo.bhū.90ka/114;
  • saṃ. vipraṇāśaḥ, nāśaḥ — byas pa chud gson pa kṛtavipraṇāśaḥ ta.pa.192kha/101; upamardaḥ — avetya ko nāma guṇāguṇāntaraṃ guṇopamardaṃ dhanamūlyatāṃ nayet jā.mā.142/82; nāśanam — svayamanyairvā bahūttamabhoganāśanopekṣā na kāryā śi.sa.81ka/80;
  • vi. vipralopī — sems can (gzhan ) gyi longs spyod chud gson pa parasattvabhogavipralopinām ga.vyū.24ka/121.

{{#arraymap:chud gson pa

|; |@@@ | | }}