chud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
chud pa
* saṃ.
  1. praveśaḥ — tasyārthato'smin samanupraveśāt abhi.bhā.127-4/13
  2. arpaṇam — gnya' shing bu ga ru/ rus sbal mgrin pa chud pa ltar yugacchidrakūrmagrīvārpaṇopamam śa.bu.5; mahārṇavayugacchidrakūrmagrīvārpaṇopamā bo.pa.4
  3. = khong du chud pa avabodhaḥ — chud par dka' ba duravabodhaḥ ma.vyu.2916; anubodhaḥ — chud par dka' ba duranubodhaḥ ma.vyu.2917;

{{#arraymap:chud pa

|; |@@@ | | }}