ci

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ci
***vi. kim, praśne — 'di dag ci kim etat a.ka.10.61
  1. = ci phan/ ci dgos kim — spyod tshul ngan la thos pas ci durvṛttānāṃ śrutena kim a.ka.4.40
  2. kim, kutsitārthe — skyes bu'am ci kiṃpuruṣaḥ vi.pra.105ka/3.23; mi'am ci kinnaraḥ a.sā.79ka/44
  3. kiṃsvid, saṃśayārthe — ci bram ze 'dis 'di bden par smras sam/ 'on te…kiṃsvid idaṃ satyamevoktaṃ brāhmaṇena syād, uta…jā.mā.18/9
  4. yatkiñcit — sa cottaro yatkiṃcidupārjayati tatsarvaṃ mātre'nuprayacchati a.śa.126ka/116
  5. yathā — ci dga' mgu yathākāmam bo.bhū.6ka/4; ci 'dod pa yatheccham a.sā.453ka/256; ci nus yathāśakti bo.bhū.5ka/3; ci bder yathāsukham vi.va. 133kha/1.22
  6. yad — ci 'dod pa yadiṣṭam jā.mā.109/64; ci 'dra ba yatprakāraḥ abhi.sphu.253kha/1060.
    sam kiṃsvid…syāt — ci bram ze 'dis 'di bden par smras sam/ 'on te…kiṃsvididaṃ satyamevoktaṃ brāhmaṇena syād, uta…jā.mā.18/9.

{{#arraymap:ci

|; |@@@ | | }}