ci'i phyir

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ci'i phyir
# kasmāt — tat kasmād bhātyasāvevaṃ bhrāntyā cedata eva tat ta.sa.95kha/844; kim — 'dir ni ci'i phyir ma mthong kimatra na samīkṣyate ta.sa. 119kha/1038; kimartham — ācāryeṇa prakaraṇaṃ kimarthaṃ kṛtam nyā.ṭī.37ka/11; kiṃ kāraṇam — ye dharmā bhrāntilakṣaṇā vipakṣasvabhāvāste sadasanto māyopamāśca kiṃ kāraṇam ? sū.a.169kha/62; kiṃ punaḥ kāraṇam — kiṃ punaḥ kāraṇamiti vistaraḥ kasmāt sa eva srotāpanna ucyate, nāṣṭamakaḥ abhi.sphu.184ka/939; kasyārthe — tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ vi.va.354kha/2.156
  1. yadartham — ci'i phyir nga 'di ltar byed pa nyon cig śrūyatāṃ yadartho'yaṃ mamābhyudyamaḥ jā.mā.87/52.
    ma yin kiṃ nu — yadyevam, kinnu parājayaḥ; tattvasiddhibhraṃśāt vā.nyā.153-1/68.

{{#arraymap:ci'i phyir

|; |@@@ | | }}