ci 'dra ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ci 'dra ba
# kiṃvat — tasmānnāśaṅkā karttavyā, kathaṃ paricchinatti, kiṃvat paricchinatti ta.pa.117ka/684; kīdṛśaḥ — kīdṛśo doṣaḥ pra.a.20-2/44; kīdṛśī — atha kīdṛśī sā dik ta.pa.146kha/744
  1. yādṛśaḥ — sangs rgyas bcom ldan 'das de ci 'dra ba yādṛśaḥ saṃbuddho bhagavān rā.pa.250ka/151; ta.pa.197ka/859; yathā — bravītyāraṇyako vākyaṃ yathā gaurgavayastathā ta.sa.56ka/543; yatprakāraḥ — yatprakāraḥ punarbhavacchandaḥ tatprakārasya duḥkhasya pratyayaḥ sambhavati abhi.sphu.253kha/1060.

{{#arraymap:ci 'dra ba

|; |@@@ | | }}