ci rigs par

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ci rigs par
avya. yathāyogam — vikalpavikṣepaśca yathāyogaṃ trimaṇḍalaparikalpanāt sū.a.203kha/105; yathāyogyam — evaṃ ca kṛtakatvādau api yathāyogyaṃ vācyam vā.ṭī.59kha/12; yathārham — tañca punardharmaṃ yathārhaṃ supraveśaṃ gamakaṃ kālenānupūrvamaviparītamarthopasaṃhitañca deśayati bo.bhū.140ka/180; yathānyāyam — cakraṃ pūrvaṃ yathānyāyaṃ devatānāṃ yathodayam he.ta.8kha/24; yathāsambhavam — yasmād anāsrave'nuśayā anuśerate, yasmāt kvacideva kecid anuśerate; tasmād ‘yathāsambhavam’ ityucyate abhi.sphu.124kha/825; sambhavataḥ — vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsaraṇataścākārayanti sambhavataḥ abhi.bhā.29ka/978; dra. ci rigs su/

{{#arraymap:ci rigs par

|; |@@@ | | }}