ci zhig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ci zhig
# kim — 'di ci zhig kim idam jā.mā.16/8; gtso bo zhes bya 'di ci zhig prādhānyaṃ kimidaṃ nāma ta.sa.29ka/307; 'di la bdag gis ci zhig nongs ko'tra mamāparādhaḥ vi.va.153ka/1.41; ko hi — ko hyarthaḥ puruṣaprāṇaistejojīvanavarjitaiḥ a.ka.39.87; kiṃ nāma — ci zhig byed kinnāma kurute ta.pa.167kha/791; kiṃ nu khalu — 'di ci zhig kiṃ nu khalvidam jā.mā.356/209
  1. katarat — katareṇa bhājanena oṣadhyaḥ pītāḥ vi.va.189ka/1.63
  2. kva — ci zhig dgos kvopayujyate ta.sa.118ka/1018.

{{#arraymap:ci zhig

|; |@@@ | | }}