ci zhig bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ci zhig bya
# kim — khyod gdong zla ba 'di yod bzhin/ zla ba gzhan gyis ci zhig bya mukhendau tava satyasminnapareṇa kimindunā kā.ā.2.160; kiṃ vā — kiṃ vā surairme bhagavān yadevaṃ madbhāgadheyairdhṛtamauna eva jā.mā.224/131
  1. kiṃ karomi — kiṃ karomi kva gacchāmi paśyāmi jvalitā diśaḥ a.ka.19.18; kiṃ kriyate — chu mang po 'dis ci zhig bya kimanena bahunā pānīyena kriyate vi.va.217ka/1.94; kiṃ kariṣyati — tasmai namaskṛtya kiṃ kariṣyati ? ityāha, śāstraṃ pravakṣyāmi abhi.bhā.127-4/10
  2. kiṃ kartavyam — yon tan med pas ci zhig bya kiṃ nirguṇena kartavyam bo.a.8. 143
  3. kiṃkṛtaḥ — duḥkhatvādeva vāryāṇi niyamaḥ tatra kiṃkṛtaḥ bo.a.8.102; kena viśeṣeṇa kṛtaḥ bo.pa.159.

{{#arraymap:ci zhig bya

|; |@@@ | | }}