cig shos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cig shos
***1. itaraḥ — tattvārope viparyāsastatsiddheḥ apramāṇatā pratyakṣetarayoraikyādekasiddhirdvayorapi pra.vā.2.121; itarat — yadyasmin sati bhavati bhavati, na bhavati na bhavati tattasya kāryam; itarat kāraṇam vā.nyā.158-4-8/106; itarā — bhrānternimittaṃ bhrāntiśca rūpavijñaptiriṣyate arūpiṇī ca vijñaptirabhāvātsyānna cetarā sū.a.169kha/61; dvitīyaḥ — tatraiko bahuśruto'rhan, dvitīyo'lpaśrutaḥ pṛthagjanaśca a.śa.262kha/240; ekadā me putraḥ praghātitaḥ, dvitīyo me hastacchedaḥ vi.va.201ka/1. 75; paraḥ — cig shos ni 'khor mang po'o amitaparṣadaḥ parasyām vi.sū.52ka/66; ekaḥ — uktaṃ yādṛśaṃ sāmānyam, ‘asaṃsṛṣṭānāmekā'saṃsargastadvyatirekiṇāṃ samānatā’ iti pra.vṛ.174-1/24; pratiyogī — de ltar na cig shos med pa sgrub par byed do evaṃ pratiyogino'bhāvaṃ sādhayati ta.pa.64ka/580
  1. itaraḥ — itara āha, ‘evamapyūrdhvaṃsrotasaḥ’ iti vistaraḥ abhi.sphu.185ka/941
  2. itarathā — anityatvaparatve hi śabdadharmigrahaḥ kathaṃ kālāntaravyāpitayetarathā ced asad dvayam pra.a.260-3/568.

{{#arraymap:cig shos

|; |@@@ | | }}