cod pan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cod pan
* saṃ.
  1. = dbu rgyan mukuṭam, śirobhūṣaṇam — paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmam bo.a.10.14; kirīṭam — kirīṭaṃ mukuṭam, cāru ca tat kirīṭaṃ yasyāsti sa tathoktaḥ ta.pa.51kha/553; śekharam — sa tatra pitrā hṛṣṭena caraṇālīnaśekharaḥ janānurāgasubhage yauvarājye pade dhṛtaḥ a.ka.45.51; mauliḥ — tena tasya paṭṭamaulicchatraṃ tamanupreṣitam vi.va.9ka/2.78; uttaṃsaḥ — uttaṃsatāmupagataṃ sugatavratasya a.ka.87.17; paṭṭaḥ ma.vyu.7058; *mukuṭā — rkun ma'i skra las cod pan byas cauryakeśakṛtāṃ mukuṭām he.ta.7ka/20; *kirīṭiḥ ma.vyu.6016
  • pā. mukuṭaḥ, abhiṣekaviśeṣaḥ — laukikalokottarābhiṣekā iti laukikāstāvat udakaṃ mukuṭaḥ paṭṭaṃ vajraghaṇṭā mahāvrataṃ nāma anujñā kalaśo guhyaṃ prajñā jñānamiti vi.pra.123ka/1, pṛ.21.
  1. makuṭaḥ, vyaktivācakasaṃjñāpade — cod pan 'ching ba makuṭabandhanam ma.mū.293ka/455; cod pan so makuṭadantī sa.pu.148kha/234;

{{#arraymap:cod pan

|; |@@@ | | }}