cung zad tsam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cung zad tsam
vi. kiñcinmātram — dūṣaṇam anyacca kiñcinmātraṃ prakāśyate ta.sa.4kha/66; alpamātram — prāptiralpamātradānādisaṃtuṣṭitaḥ sū.a.208kha/112; lavamātram — yathā bodhisattvānāṃ lavamātrāvaraṇataḥ, evaṃ krodhendrāṇāmapi siddhaṃ daśabhūmīśvaratvam vi.pra.61ka/4.106; svalpaḥ — tvadīyāḥ tadime prāṇāstvadarthe yadi nāma me svalpe'pi viniyujyeran sa me syādatyanugrahaḥ jā.mā.301/175; parīttaḥ — yo antataḥ parītto'pi na…śrā.bhū.151kha/389; kaścit — cung zad tsam yang yod ma yin na kaścidapi vidyate ta.sa.122ka/1065; kiñcit mi.ko.128ka

{{#arraymap:cung zad tsam

|; |@@@ | | }}