da ni

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
da ni
idānīm — da ni mthong ba dang bsgom pa'i lam de dag ci zag pa med pa'am zag pa dang bcas pa zhes brjod par bya zhe na tāvadidānīṃ darśanabhāvanāmārgau kimanāsravau ? sāsravau ? iti vaktavyam abhi.bhā.1ka/871; samprati — da ni 'phags pa la rnam pa la sogs pa de dag kun tu mi 'byung bar bstan pa'i phyirzhes bya ba smos so// samprati teṣāṃ vidhādīnāmāryasyāsamudācāra ucyate abhi.sphu.103ka/784; sāmpratam — da ni 'jigs pa che mthong nas/ /khyed la skyabs su mchi lags kyis// sāmprataṃ bhayadarśanāt śaraṇaṃ yāmi vo bhītaḥ bo.a.6ka/2.54; ta.pa.134ka/719; sāmprataṃ tu — da ni bdag bde ba sgrub pa'i dge ba la zhugs par sāmprataṃ tu mama sukhāhārake kuśale prayuktasya bo.bhū.103kha/132; adhunā — da ni de dag la khyad brjod// tebhyo viśeṣaḥ kathyate'dhunā ta.sa.116ka/1004; da ni khyod kyi bzod pa blta'o// kṣāntaṃ paśyāmi te'dhunā a.ka.252kha/29.63.

{{#arraymap:da ni

|; |@@@ | | }}