dal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dal ba
*vi. mandaḥ — gal te nyi ma las 'og dang steng du rnam par gnas na/ de'i tshe myur ba dang dal ba dag tu phrad par mi 'gyur te yadyadha ūrdhvaṃ sūryād vyavasthitāḥ, tadā śīghramandānāṃ samāgamo na syāt vi.pra.189kha/1.53; śrā.bhū.9ka/20; śithilaḥ — mgo la sems can khur chen khyer ba yi/ /sems can mchog ni dal gyis 'gro mi mdzes// śirasi vinihitoccasattvabhāraḥ śithilagatirna hi śobhate'grasattvaḥ sū.a.143ka/20; vilambitaḥ — myur ba dang dal ba dang bar ma la sogs par snang ba'i khyad par tha dad pa drutamadhyavilambitādipratibhāsabhedabhinnāḥ ta.pa.135kha/722;
  1. kṣaṇaḥ — slar yang dal ba rnyed dka' zhing// punaśca kṣaṇadaurlabhyam bo.a.37ka/9. 163; slar yang dal ba rnyed dka' ba yin te/ mi khom pa brgyad dang bral ba rnyed par dka' zhing mchog tu rnyed par dka' ba nyid yin te punaśca kṣaṇadaurlabhyam, aṣṭākṣaṇavinirmuktasya kṣaṇasya daurlabhyaṃ paramadurlabhatvam bo.pa. 285ka/279
  2. vilambitam, layaviśeṣaḥ — vilambitaṃ drutaṃ madhyaṃ tattvamogho ghanaṃ kramāt a.ko.1.
  3. 9; vilambitaṃ drutaṃ madhyamiti layaviśeṣāḥ kramāt tattvamoghaḥ ghanamityucyante a.vi.1.8.9; lambitam — myur ba dang bar ma dang dal ba'i stobs (stabs )rnam pa gsum rab tu gsal bar yongs su bcad de vispaṣṭo drutamadhyalambitaparicchannastridhāyaṃ layaḥ nā. nā.266ka/25.

{{#arraymap:dal ba

|; |@@@ | | }}