dam bca' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dam bca' ba
*pā. pratijñā — de la 'og nas 'dus byas thams cad skad cig ma zhes 'byung ba 'di ni dam bca' ba yin par rig par bya'o// tatra kṣaṇikaṃ sarvaṃ saṃskṛtamiti paścādvacanādiyaṃ pratijñā veditavyā sū.bhā.231kha/143; yang na sgrub par byed pa de nyid kyi yan lag ma yin pa dam bca' ba dang nye bar sbyar ba dang mjug bsdu ba la sogs pa sgrub par byed pa'i yan lag ma yin pa ste/ sgrub pa'i ngag tu nye bar sbyor ba'i rgol ba dag tshar bcad pa'i gnas yin te/ don med brjod par byed pa'i phyir ro// athavā tasyaiva sādhanasya yannāṅgaṃ pratijñopanayanigamanādi tasyāsādhanāṅgasya sādhanavākye upādānaṃ vādino nigrahasthānam, vyarthābhidhānāt vā.nyā.334kha/59;
  • saṃ. = khas len pratijñātam — sgra'i brjod bya nyid du dam bca' śabdavācyatayā pratijñātam ta.pa.4kha/453; pratijñānam — saṃvidāgūḥ pratijñānaṃ niyamāśravasaṃśravāḥ aṅgīkārābhyupagamapratiśravasamādhayaḥ a.ko.1.5.5; pratijñāyate'nena pratijñānam a.vi.1.5.5.

{{#arraymap:dam bca' ba

|; |@@@ | | }}