dam pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dam pa
*vi. sat — skyes bu dam pa satpuruṣaḥ a.sā. 294kha/166; sādhuḥ — skyes bu dam pa sādhujanaḥ pra.a.35ka/40; uttamam — gnyis med theg pa dam pa yin// advayaṃ yānamuttamam pra.a.27kha/32; sū.a.153ka/38; param — dam pa'i de nyid nges bsgom bya// bhāvyante vai paraṃ tattvam he.ta.10ka/30; paramam — mdza' bo dam pa parame mitre jā.mā.127ka/146; gsang ba'i dam pa paramaṃ guhyam bo.a.28ka/8.120; byang chub dam pa paramā bodhiḥ bo.bhū.48kha/63; varam — yon gnas dam pa varadakṣiṇīyāḥ bo.a.4ka/2.6; pravaram — da lta dal ba dam pa rnyed pa la// labdho'dhunā sa pravaraḥ kṣaṇaḥ śi.sa.114ka/112; uttaram — byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes jñānottarajñāninā ca bodhisattvena mahāsattvena ga.vyū.275ka/1; variṣṭham — bcom ldan gtso bo mchog /mi la mchog stsol dam pa srid bcings grol// bhagavan…jyeṣṭha śreṣṭha nṛṇāṃ varada variṣṭha mokṣavaha su.pra.53kha/106; śreṣṭham — de dag las byang chub sems dpa' sems dpa' chen po'i rjes su yi rang ba yongs su bsngo ba dang ldan pa'i bsod nams bya ba'i dngos po 'di nyid mchog ces bya'o/ /dam pa zhes bya'o// idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate, śreṣṭhamākhyāyate a.sā.119kha/69; divyam — rdul mtshon dam pa'i tshon dang ni// divyena rajolekhena he.ta.11kha/34; viśiṣṭam — skye gnas dam pa 'thob pa de dag tu teṣu viśiṣṭāyatanapratilambheṣu la.a.133kha/79; śubham — dbang chen dkyil 'khor dam pa bsam// cintayenmāhendramaṇḍalaṃ śubham gu.sa.115kha/55; agryaḥ — bcom ldan 'das ni brnyes pa dam pa dang grags pa dam pa brnyes kyang lābhāgryayaśogryaprāptaśca bhagavān la.vi.2kha/2; agraṇīḥ — gtsang gnas dam pa gau ta ma// snātako gautamo'graṇīḥ vi.pra.156ka/3.105; atiśayaḥ — 'jig rten mchog gi spyod pa dam pa'i phyogs tsam gyis// lokottamasya caritātiśayapradeśaiḥ jā.mā.2kha/1; parārdham — mthar phyin pa'i dam pa ni/ bsam gyis mi khyab pa'i gnas thams cad la the tshom med pa'o// parārdhaniṣṭhā sarvācintyasthānanirvicikitsatā sū.bhā. 148kha/30;
  • saṃ.
  1. = 'phags pa sat, sajjanaḥ — dam par phyag bya santaḥ praṇamyāḥ a.ka.302ka/39.53; āryaḥ — phan pa'i tshul med dam pas smad pa dag/ hitakramonmāthi yadāryagarhitam jā.mā.170ka/196; sajjanaḥ — dam pa rnams kyi go cha bzod pa yin// kṣamāmaye varmaṇi sajjanānām jā.mā.167ka/193; śiṣṭaḥ — dam pas rtsi ba min zhe na/ /phan tshun brten par 'gyur ba yin// na cedādṛtatā śiṣṭairityanyonyasamāśrayaḥ pra.a.8kha/10; sādhuḥ — dam pa rnams la legs byas ni/ /chung yang chung ngu nyid min 'gyur// sukṛtānāṃ ca sādhūnāmalpo'pyāyātyanalpatām a.ka.349kha/46.32; sujanaḥ — dam pa'i mdza' ba mdza' ba'i mtha'// snehāntāḥ sujanaiḥ snehāḥ a.ka.27kha/3.97
  2. = mchog varaḥ — dam pa sbyin pa varapradānam abhi.bhā.27ka/10; spyan ras gzigs kyi dbang podam pa stsol bala phyag 'tshal lo// namo'stvavalokiteśvarāya…varadāya kā.vyū.205ka/262
  3. = dam pa nyid āryatā — 'jig rten las nyid de 'dra phyir de la/ /de byed nus med na 'di dam pa min// karmaiva lokasya tatheti tatkṛdaśaktirasminniti nāryatāsya pra.a.42kha/48;
  1. su — skye bo dam pa sujanaḥ jā.mā.152kha/175
  2. = dam po gāḍham — ji ltar sred pa'i 'ching ba dam pa yathā gāḍhabandhanā tṛṣṇā rā.pa.250kha/152; dṛḍham — las kyi mtha' dam pa dangbrtul zhugs dam pa dang dṛḍhakarmāntaḥ…dṛḍhavrataḥ śrā.bhū.71kha/185; vāḍham ma.vyu.6776.

{{#arraymap:dam pa

|; |@@@ | | }}