dam pa ma yin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dam pa ma yin pa
= dam min vi. asat — khyoddam pa ma yin pa'i chos sdig pa de las log shig virama tvamasmāt pāpakādasaddharmāt vi.va.121kha/1.10; dam pa dam min 'jug mi 'jug/ sadasadvṛttyavṛttibhyām abhi.ko.6.40; asādhuḥ — yang dag pa ma yin pa ni dam pa ma yin pa'i rnam par gzhag pa'am mi bden pa'i rnam par gzhag pa ste asatāmasādhūnāṃ vyavasthāḥ, asatyo vā vyavasthāḥ vā.ṭī.51kha/3; aśiṣṭaḥ — rigs min smra dang dam pa ma yin smra/ /rnam pa kun tu yongs su spang bar bya// sarveṇa sarvaṃ parivarjanīyā ayuktamantrāśca aśiṣṭamantrāḥ śi.sa.64ka/62.

{{#arraymap:dam pa ma yin pa

|; |@@@ | | }}