dang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dang po
vi.
  1. = thog ma prathamaḥ — shing gi phreng ba la sogs pa mthong ba'i dus su shing dang po 'dzin pa las tarupaṃktyādidarśanakāle prathamavṛkṣagrahaṇāt ta.pa.50ka/550; rnam pa thams cad mkhyen pa nyid kyi spyod pa'i le'u zhes bya ba ste dang po'o// sarvākārajñatācaryāparivarto nāma prathamaḥ a.sā.29ka/16; prathamī — bcu po pa ni dang po yin daśamī tu bhavetprathamī la.a.166kha/121; ādiḥ — dang po'i rgyu ādikāraṇam abhi.sphu.253kha/1060; sa dang po rab tu dga' ba la ādibhūmau pramuditāyāṃ bhūmau sū. a.187ka/83; puṃsyādiḥ pūrvapaurastyaprathamādyā athāstriyām a.ko.3.1.78; ādyaḥ — de la lhag pa'i tshul khrims kyi bslab pa ni pha rol tu phyin pa dang po gsum ste tatrādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sū.bhā.197ka/98; pūrvam — re zhig dang po 'di 'dra'i sems// pūrvaṃ tāvadidaṃ cittam bo.a.11kha/5.34; a.ka.255kha/30.8; prāk — chos can la dang por yod pa nyid rab tu bsgrubs nas dharmiṇi prāk sattvaṃ prasādhya vā.nyā.327ka/8; arvāk — dang po nyid du ltung bar thal bar 'gyur ba'i phyir ro// arvāgeva patanaprasaṅgāt ta.pa.285kha/283; prāthamikam — dang po rig byed kyi don yongs su spangs nas/ blo'i bya ba'i yul gyi don gang yin pa de la ni/ skyes bu'i blo nyid tshad ma yin gyi vedārthaṃ prāthamikaṃ parityajya yo'rtho buddhivyāpāraviṣayastatra prāmāṇyaṃ puruṣabuddhereva pra.a.14ka/16; agraḥ — dang por skyes pa agrajaḥ a.ka.84kha/63.17
  2. = gtso bo prathamaḥ, mukhyaḥ — mukhyaḥ syāt prathamaḥ a.ko.2.7.40; mukhamiva pradhānatvāt mukhyaḥ prathama ādyaḥ kalpaḥ vidhiḥ mukhyaśāstrārthanāma a.vi.2.7.40.

{{#arraymap:dang po

|; |@@@ | | }}