dang po 'jug pa ma yin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dang po 'jug pa ma yin pa
pā. anādiprasthānam, paripākopāyabhedaḥ — dang po 'jug pa ma yin pa gang zhe na/ gang zag zhugs zin pa yongs su smin par bya ba la rag las par gyur pa/ byang chub sems dpa' dang sangs rgyas rnams kyi btang snyoms mi mdzad par gyur pa la brten cing bkrol ba'i gnas rnams yang dang yang du gsal bar byed pa la yang brten nas/ phyir zhing yongs su smin par gyur pa gang yin pa'o// anādiprasthānaṃ katamat ? yā avatīrṇasya pudgalasya paripācyamānatāyāṃ vartamānasya bodhisattvebhyo buddhebhyaścānadhyupekṣāmāgamya vivṛtānāñca sthānānāṃ bhūyo bhūyaḥ uttānakriyāmāgamya uttarottaraparipākagamanatā bo.bhū.44ka/57.

{{#arraymap:dang po 'jug pa ma yin pa

|; |@@@ | | }}