dbang phyug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbang phyug
* saṃ.
  1. īśvaraḥ i. = de bzhin gshegs pa tathāgataḥ — blo gros chen po kha cig ni nga la de bzhin gshegs par shes so//…'jug sel dang/ dbang phyug dang kecinmahāmate tathāgatamiti māṃ samprajānanti…viṣṇumīśvaram la.a.132ka/78 ii. = byang chub sems dpa' bodhisattvaḥ — byang chub sems dpa'i mtshan spyibyang chub sems dpa'dbang phyug bodhisattvasāmānyanāma…bodhisattvaḥ…īśvaraḥ sū.vyā.249ka/166
  2. = dbang phyug nyid īśatā—rang las 'tsham pa'i spyod pa la/ /'jig rten dbang phyug cis ma yin// svakarmocitaceṣṭasya na lokasya kimīśatā pra.a.42kha/48; īśvaratvam — dbang phyug dbang phyug las 'gyur zhing// īśvarādīśvaratvasya prāptiḥ pra.a.35ka/40; aiśvaryam — rgyal srid kyi dbang phyug la dbang ba de las 'byin par byed tasmādrājyaiśvaryādhipatyāccyāvayati bo.bhū.89kha/114;
  • nā. īśvaraḥ
  1. jagatkartā — kha cig ni dbang phyug yon tan khyad par can dang ldan pa dag las/ gzhan 'gro ba thams cad kyi byed pa po thams cad shes pa yin no zhes zer ro// viśiṣṭaguṇamātmāntarameva sarvasya jagataḥ kartṛ sarvajñamīśvaramiti kecit ta.pa.166ka/51; īśaḥ — des bskyed 'dod pa'ang gang zhig yin/ /bdag ni de dang sa sogs dang/ /dbang phyug ngo bo'ang rtag min nam// tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cennanvasau dhruvaḥ kṣmādisvabhāva īśaśca bo.a.35kha/9. 122
  2. buddhaḥ — rdo rje can dang rdo rje sems/ /rdo rje 'jigs byed dbang phyug dang/ /he ru ka dang dus 'khor dang/ /dang po'i sangs rgyas la sogs mtshan// vaṃvajrī vajrasattvaśca vajrabhairava īśvaraḥ herukaḥ kālacakraśca ādibuddhādināmabhiḥ vi.pra.140kha/1, pṛ.40
  3. vidyārājaḥ — rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/ bcom ldan 'das phyag bcu gnyis pa dangdbang phyug dang abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ…īśvaraḥ ma.mū.96ka/7
  4. śuddhāvāsakāyiko devaputraḥ — de nas de'i nub mo mi nyal tsam na gnas gtsang ma'i ris kyi lha'i bu dbang phyug ces bya ba dang atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputraḥ la.vi.3kha/3
  5. ācāryaḥ — de bzhin du phyi ma'i steng gi rna ba las dbang phyug gis smras pa tathā kālottare ūrdhvaśrotre uktamīśvareṇa vi.pra.251kha/2.64;

{{#arraymap:dbang phyug

|; |@@@ | | }}