dbang phyug chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbang phyug chen po
* vi. maheśvaraḥ, avalokiteśvarasya — spyan ras gzigs kyi dbang podbang phyug chen pola phyag 'tshal lo// namo'stvavalokiteśvarāya…maheśvarāya kā.vyū.205ka/262;
  • nā. maheśvaraḥ
  1. śivaḥ — dbang phyug che la bri ba ni/ /rtse gsum khyu mchog yang dag bya// maheśvarasya likhecchūlaṃ vṛṣaṃ cāpi samālikhet ma.mū.270kha/333; śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ a.ko.129kha/1.1.31; mahāṃścāsau īśvaraśca maheśvaraḥ mahatāṃ devānām īśvaro vā a.vi.1.1.31; tshangs pa sku yi rdo rje 'dzin/ /gsung gi rdo rje dbang phyug che/ /rgyal po thugs kyi rdo rje 'dzin/ /de yang khyab 'jug rdzu 'phrul che// kāyavajradharo brahmā vāgvajrastu maheśvaraḥ cittavajradharo rājā sa ca viṣṇurmaharddhikaḥ vi.pra.156ka/3.105; haraḥ — 'on te ci 'di khyab 'jug dang dbang phyug chen po dang dbyig gi snying po la sogs pa gzhan dag gis kyang de bzhin du rtogs sam zhe na atha kimayamanyairapi hariharahiraṇyagarbhādibhirevamabhisaṃbuddhaḥ ta.pa.145ka/18; īśvaraḥ — sangs rgyas ni mi bskyod pa la sogs pa'o//…lha ni dbang phyug la sogs pa'o// buddhā akṣobhyādayaḥ…devā īśvarādayaḥ vi.pra.119ka/1, pṛ.17
  2. jagatkartā — gang 'di dag blo gcig gis sgrub par byed pa de ni srid pa mtha' dag gi thig mkhan gcig pu ste/ legs ldan dbang phyug chen po yin no// yadbuddhinirmitāni caitāni sa bhagavānmaheśvaraḥ sakalabhuvanaikasūtradhāraḥ ta.pa.178ka/73
  3. bodhisattvaḥ — byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin dudbang phyug chen po dang jananī…yathā ca maitreyasya bodhisattvasya, tathā…maheśvarasya ga.vyū.168ka/247
  4. = brgya byin devarājaḥ — kye rgyal ba'i sras 'di lta ste dper na/ lha'i rgyal po dbang phyug chen po'i 'od kyis ni skye ba'i skye mched thams cad du'ang khyab la tadyathāpi nāma bho jinaputra maheśvarasya devarājasyābhā atikrāntā bhavati sarvopapattyāyatanāni da.bhū.274ka/64
  5. śuddhāvāsakāyiko devaputraḥ — de nas de'i nub mo mi nyal tsam na gnas gtsang ma'i ris kyi lha'i bu dbang phyug ces bya ba dang dbang phyug chen po dang atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma la.vi.3kha/3
  6. nṛpaḥ — stobs po che dang ma 'gags pa/ /mi yi seng ge dbang phyug che/ /mtha' yas rnam rgyal rigs ldan dang/ /grags pa rigs ldan de nas slar// mahābalo'niruddhaśca narasiṃho maheśvaraḥ anantavijayaḥ kalkī yaśaḥ kalkī tataḥ punaḥ vi.pra.127kha/1, pṛ.25.

{{#arraymap:dbang phyug chen po

|; |@@@ | | }}