dbang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbang po
* saṃ.
  1. indraḥ i. = bdag po svāmī — re zhig cig lha rnams kyi dbang po brgya byin du gyur to// kadācicchakro devānāmindro babhūva jā.mā.66ka/77 ii. digbhedaḥ — dbang por rdo rje gshin rjer dkar/ /chu bdag chu yi rnal 'byor ma// indre vajrā yame gaurī vāruṇyāṃ vāriyoginī he.ta.9ka/26
  2. = dbang po nyid indratā — thams cad sa yi bdag po 'am/ /nor gyis phyug pa 'am dbang po'am/…/dka' thub 'di yis bzhed lags sam// sarvakṣitipatitvaṃ nu dhaneśatvamathendratām …vā tapasā'nena vāñchasi jā.mā.44ka/51; ādhipatyam — lha dang mi thams cad du skyes pa na dbang po byed par 'gyur sarvāsu ca devamanuṣyopapattiṣu ādhipatyaṃ kārayiṣyasi bo.pa.52kha/13;
  • pā.
  1. indriyam — dbang po lnga po mig danglus kyi dbang po rnams pañcendriyāṇi—cakṣuḥ…kāyendriyāṇi abhi.bhā.29kha/30; akṣam — dbang po ni dbang po'o// akṣamindriyam ta.pa.76kha/606; dbang po ni dbang po ste/ de la yod pa ni dbang po las byung ba ste/ mngon sum zhes bya ba'i tha tshig go// akṣamindriyam, tatra bhavamākṣam, pratyakṣamiti yāvat ta.pa.177kha/814; karaṇam — dbang pos blangs pa'i gzugs la sogs/ /'dzin byed 'di ni kho bo'i blo// gṛhṇanti karaṇānītān rūpādīn dhīrasau ca naḥ ta.sa.10kha/127
  2. (jyo.) aindraḥ, yogabhedaḥ — sel ba dangdbang po dang khon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no// viṣkambhaḥ…aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36;
  • nā.
  1. = brgya byin indraḥ, devendraḥ — indro marutvān maghavā biḍaujāḥ pākaśāsanaḥ a.ko.130kha/1.1.42; indatīti indraḥ idi paramaiśvarye a.vi.1.1.42; purandaraḥ — de nas sa yi dbang po ni/ /'ongs par shes nas dbang po ni/ /lha yi tshogs dang bcas pa dag/ /rab dga' ldan pas bsu ba byas// puraṃdarastato jñātvā prāptaṃ bhūmipuraṃdaram pratyudyayau pramuditaḥ saha sarvairmarudgaṇaiḥ a.ka.43kha/4.86; kauśikaḥ śrī.ko.166ka
  2. = tshangs pa vibhuḥ, brahmā—gal te 'gro ba ma lus pa yi rgyur/ /dbang phyug chen po nyid ni khyod 'dod na/ /dbang pos spre'u'i rgyal po bsad pa'i skyon/ /bdag la skur ba btab pa mi rigs so// yadi kāraṇamīśvara eva vibhurjagato nikhilasya tavābhimataḥ nanu nārhasi mayyadhiropayituṃ vihitaṃ vibhunā kapirājavadham jā.mā.135kha/156
  3. = zla ba induḥ, candraḥ — himāṃśuścandramāścandra induḥ kumudabāndhavaḥ a.ko.134ka/1.3.13; tuṣārakiraṇaiḥ unatti kledayatīti induḥ undī kledane a.vi.1.3.13
  4. purandaraḥ, ācāryaḥ — dbang pos smras pa/ 'jig rten la rab tu grags pa'i rjes su dpag pa ni tshu rol mdzes pa rnams kyis kyang 'dod pa nyid yin la purandarastvāha—lokaprasiddhamanumānaṃ cārvākairapīṣyata eva ta.pa.39kha/528;
  • vi. indraḥ, saṃkhyāviśeṣaḥ ma. vyu.8022 (113ka).

{{#arraymap:dbang po

|; |@@@ | | }}