dbang po'i blo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbang po'i blo
akṣabuddhiḥ — dang po'i blo 'byung ba na dbang po'i blo'am yid kyi blo zhig yin ādibuddhirbhavantī akṣabuddhirvā bhavet, manobuddhirvā ta.pa.98ka/647; rgyu rnams kyis ni bskyed bya'i phyir/ /rtags yid ches sogs dbang blo bzhin// kāraṇairjanyamānatvālliṅgāptoktyakṣabuddhivat ta.sa.85kha/785; akṣadhīḥ — rnam par shes par smra ba dag gi ltar na dbang po'i blos thams cad mkhyen par 'dod pa yasyāpi jñānavādino'kṣadhiyā sarvavidiṣṭaḥ ta.pa.307ka/1073; akṣaḥ — gzhan yang gal te yid kyi 'khrul par 'gyur na de'i tshe yid kyi 'khrul pa bzhin du dbang po'i blos bslad pa ma log par yang rgyu las ldog par 'gyur ro// kiñca yadi manobhrāntiḥ syāt tato manobhrāntereva kāraṇānnivartetānivṛtte'pyakṣaviplave ta.pa.17ka/480.