dbang po thul ba
Jump to navigation
Jump to search
- dbang po thul ba
- vi. jitendriyaḥ — khyod kyi dbang po thul ba yis/ /de yi bag med rig par bya/ /ring po min par 'dod pa dag/ /mthong bar ('thob par )gyur te gzhan pa ci// jitendriyasya bhavatastatpramādamavedinaḥ kimanyadacireṇaiva vāñchitāptirbhaviṣyati a.ka.66ka/6.155; vijitendriyaḥ — sa bdag bzod la kun chags shing/ /dpal gyis dkris gyur snying rje dga'/ /rab grags la yang dbang thul gang/ /skye rgu rnams kyi dga' byed gyur// mahīpatiḥ kṣamāsaktaḥ śrīvṛtaḥ karuṇārataḥ vallabho'bhūt prajānāṃ yaḥ prakhyāto vijitendriyaḥ a.ka.20ka/3.7.