dbang thob pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbang thob pa
* saṃ. vaśitvalābhaḥ — 'on te gcig mthong bas lhag ma rnams la dbang thob pa'i phyir mngon par rtogs pa gcig kho na zhes zer na ni nyes pa med de athāpyekasya darśanāccheṣeṣu vaśitvalābhādekābhisamayaṃ brūyānna doṣaḥ syāt abhi.bhā.17kha/926;
  • vi.
  1. dīkṣitaḥ — de phyir 'gro la phan byed pa/ /dbang thob snying rje'i bdag nyid can// tasmājjagaddhitādhānadīkṣitāḥ karuṇātmakāḥ ta.sa.130ka/1111
  2. vaśitāprāptaḥ — yang byang chub sems dpa' dbang thob pa ni sems can gyi don spyod pa thams cad la ji ltar 'dod pa dang ji ltar brtson pa de bzhin du 'bras bu yod par byed do// punarbodhisattvo vaśitāprāptaḥ sarvāṃ sattvārthacaryāṃ yathecchati yathārabhate tathaivābandhyāṃ karoti bo.bhū.152kha/197; vaśiprāptaḥ — stobs dang mngon shes dbang thob pa/ /de dag ting 'dzin dbang rnyed nas// balābhijñāvaśiprāptāḥ tatsamādhigatiṃgatāḥ la.a.160kha/109.

{{#arraymap:dbang thob pa

|; |@@@ | | }}