dbugs 'byin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbugs 'byin pa
* kri. āśvāsayati—dma' ba rnams ni dbugs 'byin dīnānāśvasayati ga.vyū.23ka/120;
  • saṃ.
  1. ucchvāsaḥ — nus chung bram ze rmongs pa 'dir/ /mthong ba'i dug gis zin pas na/ /dbugs 'byin par yang mi nus na/ /smra bar byed par ji ltar nus// dṛgviṣairiha daṣṭo'pi svalpaśaktirdvijo jaḍaḥ ucchvāsamapi no kartuṃ śaknoti kimu bādhi(vadi?)tum ta.sa.123ka/1071; apānanam—dbugs 'byung ba ni dbugs 'byin pa ste rlung 'byung ba gang yin pa'o// apānanamapānaḥ praśvāsaḥ, yo vāyuḥ niṣkrāmati abhi.bhā.10ka/898
  2. āśvāsaḥ — 'chi bdag kha yi nang du mchis pa las/ /khyed ni dbugs 'byin lus dang 'dra bar gshegs// nimajjatāṃ mṛtyumukhe tu yeṣāṃ mūrtastvamāśvāsa ivābhyupetaḥ jā.mā.181ka/210; āśvāsanam — sdug bsngal nad la sman chen dang ni srid pa'i 'jigs pa kun 'khrugs bsam pa dbugs 'byin pa/ /gdung ba dag la tsan dan nags tshal brtan pa'i mdza' bshes chos ni dam pa rnams kyi gnyen// duḥkhavyādhimahauṣadhaṃ bhavabhayodbhrāntāśayāśvāsanaṃ tāpe candanakānanaṃ sthirasuhṛddharmaḥ satāṃ bāndhavaḥ a.ka.21kha/3.21;
  1. āśvāsakaḥ, vidyārājaḥ — rig pa'i rgyal po pad+ma'i rigs kyang 'di lta ste/ bcom ldan 'das phyag bcu gnyis pa dangdbugs 'byin pa dang abjakule ca vidyārājñaḥ, tadyathā—bhagavān dvādaśabhujaḥ… āśvāsakaḥ ma.mū.96ka/7
  2. āśvāsanī, kinnarakanyā — 'khor der mi'am ci'i bu mo brgya phrag du ma dag tshogs pa 'di lta ste/ mi'am ci'i bu mo yid ces bya ba dangmi'am ci'i bu mo dbugs 'byin zhes bya ba dang tasmin parṣadi anekāni ca kinnarakanyāśatasahasrāṇi sannipatitāni tadyathā—manasā nāma kinnarakanyā…āśvāsanī nāma kinnarakanyā kā.vyū.203ka/260.

{{#arraymap:dbugs 'byin pa

|; |@@@ | | }}