dbul

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbul
* kri. ('bul ityasyā bhavi.)
  1. dāsyāmi—khyod la bu mo dbul lo// duhitarante dāsyāmi vi.va.245ka/2. 146; pradāsyāmi — bdag gis khyod la gser gyi 'khor lo dbul lo// ahaṃ te sauvarṇacakraṃ pradāsyāmi a.śa.67ka/59
  2. dadyāt — tshul khrims phun sum tshogs pa yi/ /yon gnas la ni yon du dbul// dadyātsampannaśīleṣu dakṣiṇīye(ṣu ) dakṣiṇām vi.va.201kha/1.76; nikṣipet — ci ste de las sems can gyi don du 'gyur ba lhag par mthong na bslab pa dbul lo// atha tato'pyadhikaṃ sattvārthaṃ paśyet, śikṣāṃ nikṣipet śi.sa.93kha/93; upanayeyam — ma la bdag gis 'di skyes kyi tshul du bdag nyid kyis dbul lo// yattvahametāṃ prābhṛtanyāyena svayamevopanayeyam vi.va.209ka/1.83
  3. anuprayacchāmi lo.ko.1706;

{{#arraymap:dbul

|; |@@@ | | }}