dbyer med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbyer med pa
* kri. na bhidyate—de yang brda can la rigs te/ /skyes bu'i tshig dang dbyer med do// sa tu sāmayiko yuktaḥ puṃvāgbhūtānna bhidyate ta.sa.55kha/536;
  • saṃ.
  1. abhedaḥ — dngos po'i mthar ni byas pa las/ /gal te 'dra min dang bral ba'i/ /dngos po de ni tha dad min/ /de dbye med phyir de bdag bzhin// avadhīkṛtavastubhyo vairūpyarahitaṃ yadi tadvastu na bhaved bhinnaṃ tebhyo'bhedastadātmavat ta.sa.63ka/595; asambhedaḥ — chos kyi dbyings la dbyer med phyir/ /rigs ni tha dad rung ma yin// dharmadhātorasambhedād gotrabhedo na yujyate abhi.a.3kha/1.40; avibhedaḥ — yon tan gsum ldan dbyer med kyang/ /thams can kun gyi byed po min// traiguṇyasyāvibhede'pi na sarvaṃ sarvakārakam ta.sa.3ka/38; avibhāgaḥ — 'di las kyang gtso bo yod de/ rang bzhin sna tshogs dbyer med pa'i phyir ro// itaścāsti pradhānam; vaiśvarūpyasyāvibhāgāt ta.pa.151ka/27; abahirbhāvaḥ — ngo bo gcig las dbyer med phyir zhes bya ba ni/ skye ba'am gsal ba'i ngo bo gcig las ma skyes pa dang mi gsal bar mngon par 'dod pa'i ngo bo yang phyi rol du gyur pa ma yin pa'i phyir ro// ekarūpābahirbhāvāditi ekasmād rūpājjātād, vyaktādvā'jātāvyaktābhimatasyāpi rūpasyābahirbhāvāt ta.pa.204kha/877; avivekaḥ — skad cig ma de la ngo bo nyid gcig la dbye ba med pas khyad par du bya bar mi nus pa'i phyir tatra ca kṣaṇe ekasya svabhāvasyāvivekād viśeṣasya kartumaśakyatvāt he.bi.243kha/58
  2. = dbyer med pa nyid avinirbhāgatā — de phyir nyi dang zer bzhin yon tan dbyer med pas/ /sangs rgyas nyid las ma gtogs mya ngan 'das pa med// ato na buddhatvamṛte'rkaraśmivad guṇāvinirbhāgatayā'sti nirvṛtiḥ ra.vi.103kha/55;

{{#arraymap:dbyer med pa

|; |@@@ | | }}