dbyer yod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbyer yod
* kri. bhidyate — zhib tu dbye na ni stong phrag tu dbye ba yod de sūkṣmaṃ tu bhidyamānāḥ sahasraśo bhidyante abhi.bhā.26ka/963;
  • saṃ.
  1. vinirbhāgaḥ — gal te myos sogs nus pa bzhin/ /dbyer yod ce na dngos po las/ /nus pa don gzhan nyid ma yin// madādiśakteriva cet vinirbhāgo na vastunaḥ śaktirarthāntaram pra.a.117ka/124
  2. vivekitā — rnam rtog ni/ /mngon sum las dbyer yod ma yin// vikalpasya nāstyadhyakṣād vivekitā pra.a.109kha/117.

{{#arraymap:dbyer yod

|; |@@@ | | }}