de'i bdag nyid
Jump to navigation
Jump to search
- de'i bdag nyid
-
*vi. tadātmā — de yi bdag nyid phyi rol min/ /de bzhin du de ji bzhin rig/ bāhyaśca na tadātmeti kimasau vidyate tathā ta.sa.91ka/820; tadātmakaḥ — blo gros chen po de ltar snang yang de'i bdag nyid ma yin no// tathā khyāyannapi mahāmate tadātmako na bhavati la.a.77ka/25;
- saṃ. sātmībhāvaḥ — gzhan yang sems kyi yon tan de'i bdag nyid dang ldan pa ni gtsang sbra mkhan dang ro sreg mkhan gyi brtse ba med pa bzhin du 'bad pa med par spang bar nus pa ma yin la kiñca—sātmībhāvamupagatasya cetoguṇasya śrotriyasya jodiṅganairghṛṇyavanna yatnaḥ sambhavati ta.pa.310kha/1083; tadātmatvam — de'i bdag nyid ces bya ba ni yod pa'i bdag nyid do// tadātmatvamiti sadātmatvam ta.pa.27ka/502;
- pā. tādātmyam, pratibandhabhedaḥ — 'di ltar re zhig de'i bdag nyid kyi mtshan nyid kyi 'brel pa ni med de…de las byung ba'i mtshan nyid kyi 'brel pa yang med de tathā hi na tāvattādātmyalakṣaṇaḥ pratibandhaḥ… nāpi tadutpattilakṣaṇaḥ ta.pa.134ka/2; de bas na de'i bdag nyid dang de las byung ba gnyis kho nas rang bzhin 'brel ba yin no// tasmāt tādātmyatadutpattibhyāmeva svabhāvapratibandhaḥ nyā.ṭī.53ka/114.
{{#arraymap:de'i bdag nyid
|; |@@@ | | }}