de'i dus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de'i dus
tatkālaḥ — de la 'phags pa'i rigs gsum ni bdag gir 'dzin pa'i dngos po 'dod pa de'i dus su zhi bar byed pa yin no// tatra mamakāravastvicchāyāstatkālaśāntaye traya āryavaṃśā bhavanti abhi.bhā.9ka/894; tatkṣaṇaḥ — kun slong rnam gnyis rgyu dang ni/ /de yi dus kyi slong zhes bya// samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam abhi.ko.11ka/4.10; tadātvam — tatkālastu tadātvaṃ syāt a.ko.2.8.29; tadā tasmin kāle bhavatīti tadātvam a.vi.2.8.29; tadā mi.ko.64ka; dra. de dus/ de'i dus na tena samayena ma.vyu.8312; tena kālena mi.ko.134ka

{{#arraymap:de'i dus

|; |@@@ | | }}