de'i dus
Jump to navigation
Jump to search
- de'i dus
- tatkālaḥ — de la 'phags pa'i rigs gsum ni bdag gir 'dzin pa'i dngos po 'dod pa de'i dus su zhi bar byed pa yin no// tatra mamakāravastvicchāyāstatkālaśāntaye traya āryavaṃśā bhavanti abhi.bhā.9ka/894; tatkṣaṇaḥ — kun slong rnam gnyis rgyu dang ni/ /de yi dus kyi slong zhes bya// samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam abhi.ko.11ka/4.10; tadātvam — tatkālastu tadātvaṃ syāt a.ko.2.8.29; tadā tasmin kāle bhavatīti tadātvam a.vi.2.8.29; tadā mi.ko.64ka; dra. de dus/ de'i dus na tena samayena ma.vyu.8312; tena kālena mi.ko.134ka
{{#arraymap:de'i dus
|; |@@@ | | }}