de bzhin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de bzhin
*avya.
  1. = de ltar tathā — ji ltar da ltar yid mi ches/ /de bzhin 'das pa'i don bstan la// yathā'dyatve na visrambhastathātītārthakīrttane ta.sa.102ka/898; pra.a.143ka/489; tathaiva — pha ma gnyis ni tshangs pa ste/ de bzhin dang po'i slob dpon yin// brahmā hi mātāpitarau pūrvācāryau tathaiva ca a.śa.97kha/88; yang dag ma yin rnam par rig /gal te yang dag don de bzhin// vetti cābhūtamākāraṃ bhūtamarthaṃ tathaiva cet ta.sa.74kha/698; evam — rje'i sras de bzhin mdzod cig ārya evaṃ kuruṣva vi.va.166kha/1.56; tadvat — de bzhin du ni de ltar ro// tadvattathā bo.pa.51kha/12; atha — gnas skabs de bzhin kun tu 'gro ba'i don// avasthāsvatha sarvagatve ra.vi.88kha/26
  2. om — yang ci 'dod pa na spyod pa'i srid pa bar ma yang kham gyi zas za'am zhe na/ smras pa de bzhin te kiṃ punarantarābhavo'pi kāmāvacaraḥ kavaḍīkāramāhāraṃ bhuṅkte ? omityāha abhi.bhā.120ka/424;
  • saṃ.
  1. tathyam, satyavacanam — satyaṃ tathyamṛtaṃ samyagamūni triṣu tadvati a.ko.1.
  2. 22
  3. = de bzhin nyid tathātvam — chos dang chos ma yin pa gnyis ka de bzhin du shes na mtshams med pa'o// nādharmadharmayoḥ tathātvena pratyavagatāvānantaryam vi.sū.90ka/107.

{{#arraymap:de bzhin

|; |@@@ | | }}