de kho na mngon par rtogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de kho na mngon par rtogs pa
pā. tattvābhisamayaḥ, abhisamayabhedaḥ — mngon par rtogs pa rnam par gzhag pa ni rnam pa bcu stede kho na mngon par rtogs pa ni mthong ba'i lam ste abhisamayavyavasthānaṃ daśavidham… tattvābhisamayo darśanamārgaḥ abhi.sa.bhā.89kha/122.