de lta bu yin pa
Jump to navigation
Jump to search
- de lta bu yin pa
- tathābhāvaḥ — gang la the tshom za na yang mngon sum dang rjes su dpag pa dag gis mngon par 'dod pa'i don de lta bu yin pa mi 'gal ba des 'jug pa na mdzes pa yin gyi/ gang de lta bu ma yin pa'i phyir mi snang ba de la tshad ma'i stobs kyis ni ma yin te/ don du mi 'gyur ba'i the tshom tsam skye ba'i phyir ro// yatra pratyakṣānumānābhyāmabhimatasyārthasya tathābhāvo na virudhyate, tena pravarttamānaḥ śobheta satyapi saṃśaye na tu yatrānyathābhāvastatra (a)dṛṣṭapramāṇoparodhitānarthasaṃśayasyodbhūtatvāt ta.pa.211ka/892.