de lta de ltar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de lta de ltar
tathā tathā — yan lag phyi mas lam bkag pas/ /nang ma 'gro bar mi 'gyur ro/ /ji ltar phyi mas go phye ba/ /nang ma de lta de ltar 'gro// uttarāvayavai ruddhe mārge pūrve na yānti ca yathottare vimuñcanti pūrve yānti tathā tathā ta.sa.100kha/888; ci lta ci ltar gdul bya rnams de kho na'i lam du 'jug par 'gyur ba de lta de ltar bcom ldan 'das ston pa yin pa'i phyir mi 'gal lo// yathā yathā vineyānāṃ tattvamārgānupraveśaḥ sambhavī tathā tathā bhagavato deśaneti na virodhaḥ pra.a.27kha/31.

{{#arraymap:de lta de ltar

|; |@@@ | | }}