de lta na

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de lta na
evaṃ ca — de lta na sangs rgyas nyid yon tan ma lus pa'i gzhi dang/ gzhan dag dang thun mong ma yin no zhes bde bar gshegs pa'i sgras bstan to// evaṃ ca buddhatvamaśeṣaguṇasarasamasādhāraṇamaparayogibhiḥ sugataśabdena khyāpitam bo.pa.42kha/1; evaṃ sati — de lta na lan cig skyes nas zhig pa'i don gyi yul can gyi shes pa dang nye na rna ba'i blo tshad ma nyid du mi 'gyur te evaṃ sati sakṛjjātavinaṣṭārthaviṣayasya jñānasya śrautradhiyaśca prāmāṇyaṃ na prāpnoti ta.pa.228kha/927; evaṃ hi — de lta na gang su yang rung ba gsal bar byed par 'gyur ro// evaṃ hi yatkiñcidyasya kasyacid vyañjakaṃ syāt ta.pa.180ka/821; yadyevam — de lta na 'o na chos la sogs pa'i rnam par gzhag pa'i rten gang yin yadyevam, kastarhi dharmādivyavasthāśrayaḥ ta.pa.216ka/902; tathā sati — de lta na lha sbyin 'tshed par byed do zhes bya bas byed pa po ma brjod pa'i phyirgsum pa'o// tathā sati devadattaḥ pacediti kartturanabhidhānāt…tṛtīyā prāpnoti pra.a.14ka/16.

{{#arraymap:de lta na

|; |@@@ | | }}