de lta na yang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de lta na yang
evamapi — de lta na yang tshad ma las bzlog pa'i bdag nyid yin pas tshad ma nyid du 'grub par mi 'gyur te evamapi pramāṇād vyāvṛttyātmatayā na prāmāṇyaṃ siddhyet ta.pa.282ka/1030; evaṃ ca — de lta na yang sems tsam du/ /brtags la yon tan ci zhig yod// evaṃ ca ko guṇo labdhaścittamātre'pi kalpite bo.a.32ka/9.30; tathāpi — snang du chug mod/ de lta na yangmi rigs pa yin no// avabhāsatāṃ nāma, tathāpi…na yuktā ta.pa.205kha/879; gal te yang 'di dngos po thams cad la khyab pa yin pa de lta na yang gang gi tshe byas pa'i khyad par 'ga' zhig gis dngos po 'ga' zhig la gsal bar byed pa de'i tshe rnam par dbye ba 'dzin pa yin la yadyapi cāsau sarvapadārthavyāpī, tathāpi yadā kenacit kriyāviśeṣeṇa kvacit padārthe vyajyate, tadā pravibhakto gṛhyate ta.pa.159kha/772; atha ca — de lta na yang gzugs mthong ste/ /de dag la ni don yod 'gyur// atha ca tatteṣāmavandhyaṃ bimbadarśanam ra.vi.123ka/101.

{{#arraymap:de lta na yang

|; |@@@ | | }}