de lta yin dang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de lta yin dang
tataśca — de lta yin dang tha snyad thams cad rgyun chad par 'gyur ro// tataśca sarvavyavahārocchedaprasaṅgaḥ ta.pa.229kha/929.
tataśca — de lta yin dang tha snyad thams cad rgyun chad par 'gyur ro// tataśca sarvavyavahārocchedaprasaṅgaḥ ta.pa.230ka/929; de lta yin dang rtag pa'i phyir 'di sus kyang legs par byed pa ma yin te tataśca nityatvādasau saṃskāro na kenacit kriyate ta.pa.188kha/839; tathā ca — de lta yin dang mngon sum yang snang bzhin pa'i don nges par ston par byed pa dang tathā ca pratyakṣaṃ pratibhāsamānaṃ niyatamarthaṃ darśayati nyā.ṭī.38ka/21; tathā ca sati — de lta yin dang rgyud gcig tu gtogs pa'i dbang po'i rnam par shes pa'i yul gyi skad cig las skad cig ma phyi ma bzung ba yin no// tathā ca sati indriyajñānaviṣayakṣaṇāduttarakṣaṇa ekasantānāntarbhūto gṛhītaḥ nyā.ṭī.42kha/58.

{{#arraymap:de lta yin dang

|; |@@@ | | }}