de ltar thogs na srid pa lan bdun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de ltar thogs na srid pa lan bdun pa
saptakṛdbhavaparamaḥ, pudgalabhedaḥ — de la gang zag ni nyi shu rtsa brgyad yod de'di lta ste/ dbang po rtul po dangde ltar thogs na srid pa lan bdun pa danggnyi ga'i cha las rnam par grol ba'o// tatra pudgalāḥ aṣṭāviṃśatiḥ… tadyathā mṛdvindriyaḥ…sa(pta)kṛdbhavaparamaḥ…ubhayatobhāgavimuktaśceti śrā.bhū.67kha/170.