de ma thag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de ma thag
otu anantaram — de kun skad cig 'jig can de/ /dper na 'dus byas dngos po dag /de ltar de ma thag grub bzhin// te sarve kṣaṇabhaṅginaḥ tadyathā saṃskṛtā bhāvāstathā siddhā anantaram ta.sa.16ka/180; de ltar de ma thag tu brjod pa'i rnam pas evaṃ anantaroktena prakāreṇa ta.pa.188ka/838; nyon mongs spangs pas grol na de'i/ /de ma thag tu de 'gyur ro// kleśaprahāṇāt muktiścettadanantaramastu sā bo.a.32kha/9.46; samanantaram — shing gi yal ga dang zla ba yang dus mtshungs par mig phye ba'i de ma thag tu 'dzin par mthong ngo// śākhācandramasostu tulyakālamunmeṣasamanantarameva grahaṇaṃ dṛṣṭam ta.pa.184ka/830; āśu — de ma thag tu drung du song ste āśu copasaṃkramya vi.va.205ka/1.79; kṣaṇāt — skrag na de ma thag tu gsod// bhītaṃ mārayate kṣaṇāt sa. du.211/210; jhaṭiti — de ltar yang de las gzhan las sngar gyi skye ba ma mthong ba'i phyir/ de yod na de ma thag nyid du nges pa rnams la rtogs pa yod pa nyid do// (?) tadanyasmāt prāganutpādasya darśanāttadabhāve'bhāvaṃ jhaṭityeva pratīyatām pra.a.245kha/606; sadyaḥ — 'bab chu klung chen brub dang phrad pa bzhin/ /de yi tshig thos de ma thag tu zhi// nadīmiva prāpya vivṛddhatoyāṃ tadvācamāsādya śaśāma sadyaḥ jā.mā.90ka/103; sahasā — byang chub sems dpa' de'i lus srog dang bral ba mthong nas de ma thag tu nye bar 'ongs nas bza' bar brtsams so// dṛṣṭvaiva ca bodhisattvaśarīramudgataprāṇaṃ sahasābhisṛtya bhakṣayitumupacakrame jā.mā.6ka/5; dra. de ma thag pa/

{{#arraymap:de ma thag

|; |@@@ | | }}