de nas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de nas
tataḥ — de nas phyis g.yo ba'i mtshan nyid rtags kyis rjes su dpag pas nyan pa po rtogs pa nyid mthong ste tataḥ paścādanumānena ceṣṭālakṣaṇena liṅgena śrotuḥ pratipannatvaṃ paśyati ta.pa.197kha/861; tataḥ paścāt — de nas bcom ldan 'das dgyes nas rang byin gyis brlabs pa bstan pa tataḥ paścādbhagavāṃstuṣṭe sati adhiṣṭhānaṃ darśayanti he.ta.18ka/58; atha — de nas rdo rje snying pos gsol pa atha vajragarbha āha he.ta.18kha/58; a.śa.2kha/1; atha khalu — de nas tshe dang ldan pa shA ri'i bu 'di snyam du sems te atha khalvāyuṣmataḥ śāriputrasyaitadabhavat a.sā.2kha/2; tatra khalu — de nas bcom ldan 'das kyis gnas brtan tshe dang ldan pa rab 'byor la bka' stsal pa tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmaṃtrayate sma a.sā.2kha/2.

{{#arraymap:de nas

|; |@@@ | | }}