de tsam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de tsam
*tanmātram — de ni dge ba'i phyogs de tsam zhig byed kyi tanmātro vāsya kuśalapakṣo bhavati śrā.bhū.70kha/182; de tsam gyis chog par 'dzin pa la chags pa tanmātrasantuṣṭisaktiḥ sū.bhā.203ka/105; tāvanmātram — de tsam gyis brtson pa 'dor ba'ang ma yin te na ca tāvanmātreṇa vīryaṃ praśrambhayati ra.vi.76kha/5; etāvanmātram — dngos po gang zhig gtan la dbab par bya ba'i phyir sgrub par byed pa gang zhig nye bar blangs pa de bkag pa na dngos po de las nges par mi 'gyur ro zhes bya ba de tsam du 'gyur gyi yasya hi vastuno niścayāya yat sādhanamupādīyate tasminnirākṛte tatra vastuni tato niścayo na bhavatītyetāvanmātraṃ syāt ta.pa.174ka/806; tāvat — nyan thos kyi yul du yang ji tsam zhig gyur pa de tsam shes la yāvān śrāvakasya viṣayaḥ tāvān jānāti abhi.sphu.275kha/1102; dus de tsam tāvatkālam ta.pa.222kha/914; etāvat — shes bya thams cad ni de tsam du zad do// etāvacca sarvaṃ jñeyam sū.bhā.170kha/63; iyat — 'di ltar bdag 'di chad par gyur cing zhig par gyur la 'byung bar mi 'gyur na de tsam gyis bdag nyid 'di yang dag par kun nas 'chad pa yin no// yataścāyamātmā ucchidyate vinaśyati na bhavati iyatā'yamātmā samyak samucchinno bhavati abhi.sphu.102kha/784;

{{#arraymap:de tsam

|; |@@@ | | }}