de tsam gyi grangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de tsam gyi grangs
pā. tanmātrasaṃkhyā, saṃkhyābhedaḥ — de la grangs ni rnam pa gnyis te/ bgrang ba'i grangs dang de tsam gyi grangs so// tatra saṃkhyā dvividhā, gaṇanāsaṃkhyā tanmātrasaṃkhyā ca abhi.sa.bhā.73ka/102.