de yang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
de yang
tacca — de yang mi mthun pa'i phyogs kyi bdag nyid can du 'gyur ba'i skyes bu'i skyon dag la yod pa ma yin te tacca vipakṣasātmānaḥ puruṣasya doṣeṣu na saṃbhavati pra.vṛ.324ka/74; tadapi — de yang ma yin te tadapyasat pra.a.9kha/11; de yang mi rigs te tadapyayuktam pra.a.3ka/4; sa tu — zag pa zad pa de yang shes par dka' ba yin no// sa tu prahīṇāsravo durjñānaḥ pra.vṛ.323kha/73; punastat — de yang ci zhig yin zhe na kiṃ punastat abhi.sphu.313ka/1191; idaṃ ca — de yang mi 'thad de idaṃ cāyuktam pra.a.13ka/15.

{{#arraymap:de yang

|; |@@@ | | }}