dga' 'phel ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dga' 'phel ma
nā. nandavardhanī, devakumārikā — pūrvasmin vai diśo bhāge aṣṭau devakumārikāḥ jayantī vijayantī ca siddhārthā aparājitā nandottarā nandisenā nandinī nandavardhanī la.vi.185kha/282.