dga' ba bskyed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dga' ba bskyed pa
= dga' ba bskyed
  • kri. prīṇāti — prīṇāti locane yasya sudhāparicitā ruciḥ a.ka.20.65; prītirutpadyate — sarvathāpūrvarūpasya rucakasya tadātmanaḥ janmanyutpadyate prītiḥ ta.sa.65ka/612.
  • saṃ. prītijananam — mkhas pa rnams kyi dga' ba bskyed viduṣāṃ prītijananam śa.bu.78; saṃharṣaṇam — saṃharṣaṇaṃ tyāgaviśāradānām jā.mā.10/4; saṃpraharṣaṇam — kāvyanāṭakākhyānagāndharvetihāsasaṃpraharṣaṇāni da.bhū.214kha/29.
  • vi. vallabhaḥ, priyaḥ — viviktakānanoddeśāḥ śamināmeva vallabhāḥ a.ka.3.108.
  • bhū.kā.kṛ. saṃharṣitaḥ — saṃharṣito buddhasvareṇa cāham sa.pu.26ka/47.

{{#arraymap:dga' ba bskyed pa

|; |@@@ | | }}