dga' ba chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dga' ba chen po
= dga' che/ dga' chen
  • saṃ.
  1. mahān prasādaḥ — tasya tadatyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ a.śa.13kha/12; mahotsavaḥ — mayā nimantritaḥ saṅghe so'yaṃ mama mahotsavaḥ a.ka.21. 24; mahāprītiḥ — dga' ba chen pos tshim pa mahāprītiharṣā ma.vyu.4321
  2. mahānandaḥ — eka eva mahānandaḥ pañcatāṃ yānti bhedanaiḥ he.ta.16ka/50
  3. mahāmuditā — mahāmaitrīṃ ca mahākaruṇāṃ ca mahāmuditāṃ ca mahopekṣāṃ ca a.sā.436kha/246
  4. haṭhaḥ — gzhan la phan pa dga' che rab zhugs pa paropakāreṣu haṭhapravṛttāḥ a.ka.80.1.
  • vi. mahāratiḥ, mahārāgamayaḥ — dga' chen he ru ka yi herukasya mahārateḥ he.ta.15ka/48; bahumānaḥ — nyūnatvenābahumānād abhi.sphu.167kha/909; harṣotkaṇṭhajātaḥ — tato bhagavacchrāvakena harṣotkaṇṭhajātena a.śa.27kha/23.

{{#arraymap:dga' ba chen po

|; |@@@ | | }}