dga' bar gyur pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dga' bar gyur pa
= dga' bar gyur
  • kri. prasādayāmāsa — sa kāyikaṃ prasrabdhisukhaṃ labdhvā bhagavato'ntike cittaṃ prasādayāmāsa a.śa.19kha/16.
  • bhū.kā.kṛ. nanditaḥ — janmani cāsya tatkulaṃ nanditam a.śa.9kha/8; pramuditaḥ — atha tasya rājñaḥ pradānaudāryaśravaṇādvismitapramuditahṛdayā jā.mā.15/7; pratītaḥ — uddhṛtya cainaṃ paramapratītaḥ jā.mā.283/164; prasannaḥ — prasannacittaḥ a.śa.19kha/16; jātaharṣaḥ a.śa.145kha/135; prasādajātaḥ — tataḥ prātihāryadarśanātpūrṇaḥ prasādajātaḥ… praṇidhiṃ kartumārabdhaḥ a.śa.3ka/2; prasādamāpannaḥ — dṛṣṭvā ca punaḥ paraṃ prasādamāpannaḥ a.śa.10kha/9; labdhaprasādaḥ — tataḥ sa mahājanakāyo labdhaprasādaḥ a.śa.27kha/24; samabhiprasāditaḥ — samabhiprasāditamanasam jā.mā.142/82; ānanditaḥ — gāthāstvadetā madhurā niśamya ānanditaḥ jā.mā.392/230.