dgag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dgag pa
* kri. ('gog pa ityasya bhavi.) pratiṣidhyate — samāhitasya tu kliṣṭatvaṃ pratiṣidhyate abhi.bhā.75kha/1162; niṣidhyate — ato bhede suvispaṣṭe taccihnaṃ kiṃ niṣidhyate ta.sa.97kha/869.
  • saṃ.
  1. pratiṣedhaḥ — anyathā hi satkṛtpratiṣedhamātrakṛtamabhaviṣyat sū.a.133ka/6; niṣedhaḥ — niṣedho'pyupalambhena na yujyate, virodhāt vā.ṭī.54ka/7; nirākṛtiḥ — atīte'pi tannirākṛtyayogataḥ ta.sa.127kha/1097; nivṛttiḥ — tadabhāvaṃ tadgrāhakapramāṇapañcakanivṛttyā pratipādayati ta.pa.132kha/715; pratiṣedhanam — na tasya vidhiḥ, nāpi pratiṣedhanam vā.ṭī.106ka/70; niṣedhanam — byed pa dag ni dgag pa kāraṇasya niṣedhanam la.a.180kha/146; nirākaraṇam — tannirākaraṇamātreṇaiva vedāpauruṣeyatvasya… siddhau ta.pa.134ka/718; rodhaḥ ma.vyu.5178; nirodhanam — hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam la.a.135kha/81; vāraṇam śrī.ko.184ka; nivāraṇam — asthānātivyayanivāraṇodyatamatiḥ jā.mā.379/222; pratividhānam — tasya pratividhānamāha ta.pa.155kha/764; *vidhūnam ma.vyu.6983.

{{#arraymap:dgag pa

|; |@@@ | | }}