dge mtshan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dge mtshan
= dge ba'i mtshan
  • saṃ.
  1. kutūhalam — iti saṃcintya suciraṃ sa saṃjātakutūhalaḥ a.ka.48.79; kautukam — darśayāmi tamatraiva draṣṭuṃ vaḥ kautukaṃ yadi a.ka.16.3; nāpi kautukamaṅgalapratisaṃyuktaṃ dānaṃ dadāti bo.bhū.72ka/84
  2. vinodanam — mano vinodane tasmin yadi deva prasīdati kurvantu kāñcanamṛgam a.ka.30.27
  3. śubhanimittam — tato māranigrahaṇaṃ kṛtvā punaḥ punaḥ śayyāsanaṃ kuryād yāvat śubhanimittaṃ labhate vi.pra.117kha/3.35.
  • vi. = dge mtshan ldan pa kautukī — kumāraḥ… grāmālokanakautukī vrajan pathi nidhānāni vivṛtāni vyalokayat a.ka.24.92; mṛgayākelikautukī prasthitaḥ sudhano dhanvī a.ka.64.99.